संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

त्रोटकः — एकः रागः।; "गायकः त्रोटकं गीत्वा अभिवादनं प्राप्तवान्।" (noun)

त्रोटकः — एकः कुषुम्भकः ।; "त्रोटकस्य वर्णनं सुश्रुतेन कृतम्" (noun)