संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

थार-मरुस्थलम् — उत्तरपश्चिमभारते तथा च दक्षिणपूर्वपाकिस्ताने वर्तमानं विस्तृतम् मरुस्थलम्।; "थार-मरुस्थले एकं ग्रामम् अन्यद् ग्रामात् अतिदूरं वर्तते।" (noun)