संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दक्षिणदिक्, याम्या — उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।; मम गृहं दक्षिणदिशि वर्तते।/"प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]" (noun)