संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दक्षिणायनम् — सूर्यस्य कर्करेखायाः मकररेखां प्रति गमनम्।; "दक्षिणायनं श्रावणादिषु षट्सु मासेषु भवति।" (noun)

दक्षिणायनम् — षड्भिः मासैः युक्तः सः कालः यदा सूर्यः कर्करेखायाः दक्षिणदिशं गच्छति।; "दक्षिणायनं 21जूनतः 22दिसम्बरपर्यन्तं भवति।" (noun)