संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दक्षिण-चीन-सागरः — चीनदेशस्य दक्षिणे भागे स्थितः सागरः यः प्रशान्तमहासागरस्य भागः अस्ति।; "चीनदेशीयाः भूगर्भशास्त्रज्ञाः दक्षिण-चीन-सागरे तैलस्य वायोः च स्रोतः प्राप्नुवन्।" (noun)