संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दण्डधारकः, दण्डधारी — सः शासनस्य अधिकारी यस्य पुरतः अभियोगाः प्रस्तूयन्ते तेषां च निर्णयः स एव करोति अन्यत् च शासनस्य अन्यानि कार्याणि अपि तस्य एव कार्यकक्षायां सन्ति।; "दण्डधारकः अनुपस्थितः अतः अभियोगकार्यं नाभवत्।" (noun)