संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दण्डाक्रमणम् — समवायम् इतस्ततः कर्तुम् आरक्षकैः कृता दण्डैः प्रहारस्य क्रिया।; "आरक्षकाणां दण्डाक्रमणस्य अनन्तरं जनाः ससंभ्रमं पलायिताः।" (noun)