संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


दलमालिनी

पत्ता गोभी

cabbage

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

दलमालिनी — शाकविशेषः यः पर्णैः बद्धः अस्ति।; "माता दलमालिन्याः शाकं निर्मियते।" (noun)

Monier–Williams

दलमालिनी — {mālinī} f. leaf-cabbage

दलमालिनी — {mālinī} f. leaf-cabbage