संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दशावताराः — भगवतः विष्णोः दश मुख्यावताराः।; "दशावतारे मत्स्य-कूर्म-वराह-नृसिंह-वामन-परशुराम-श्रीराम-कृष्ण-बुद्ध-क्लकिनां गणना भवति।" (noun)