संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दस्युता — दस्योः अवस्था भावः वा।; "वाल्मीकिमुनिना दस्युतायाः त्यागं कृत्वा तपः तप्तम्।" (noun)

These Also : piracy;