संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दादरा — संगीतविशेषः यत्र द्वौ अर्धमात्रौ तथा च एकः आघातः वर्तते; "दादरा इति संगीतप्रकारः रोचकः अस्ति" (noun)

दादरा — गानप्रकारः; "श्यामः दादरा इति गानप्रकारस्य अध्ययनं करोति" (noun)

इन्हें भी देखें : केन्द्रशेसित; सिलवासानगरम्; पूर्वी;