संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कुहक

दाम्भिक

hypocritical

शब्द-भेद : विशे.

दाम्भिक

दम्भी, ठग

deceitful

शब्द-भेद : विशे.
Monier–Williams

दाम्भिक — {dāmbhika} mf({ī})n. id##m. a cheat, hypocrite##Ardea Nivea (cf. {baka})

दाम्भिक — {dāmbhika} mf({ī})n. id##m. a cheat, hypocrite##Ardea Nivea (cf. {baka})

इन्हें भी देखें : बकः, द्वारबलिभुक्, कक्षेरुः, शुक्लवायसः, दीर्घजङ्घः, बकोटः, गृहबलिप्रियः, निशैतः, शिखी, चन्द्रविहङ्गमः, तीर्थसेवी, तापसः, मीनघाती, मृषाध्यायी, निश्चलाङ्गः, दाम्भिकः; दाम्भिकः, साधुमन्य;