दारक
लड़का, बच्चा, पुत्र
child, son
Monier–Williams
दारक — {dāraka} mf({ikā})n. breaking, tearing, splitting (cf. {loha-} and {śatru-})##m. a hog##N. of Kṛishṇas charioteer (cf. i. {dāruka})##({ikā}), f. rent, chink (cf. {pāda-})
दारक — {dāraka} m. (rather connected with 2. {dāra} than with √{dṛ}) a boy, son, child##young animal##({ikā}), f. a girl, daughter ({akī} iv, 28, 21)##harlot##({akau}), m. du. a boy and girl
दारक — {dāraka} mf({ikā})n. breaking, tearing, splitting (cf. {loha-} and {śatru-})##m. a hog##N. of Kṛishṇas charioteer (cf. i. {dāruka})##({ikā}), f. rent, chink (cf. {pāda-})
दारक — {dāraka} m. (rather connected with 2. {dāra} than with √{dṛ}) a boy, son, child##young animal##({ikā}), f. a girl, daughter ({akī} iv, 28, 21)##harlot##({akau}), m. du. a boy and girl
इन्हें भी देखें :
अवदारक;
उदारकीर्ति;
उदारक;
करिदारक;
कर्बुदारक;
केदारकटु;
केदारकटुका;
केदारकल्प;
यवक्षारः, स्वर्जिः, सर्जिः, सर्जिका, सर्जिकाक्षारः, सर्जिक्षारः, सर्जी;
वृन्दारकः;
सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः;
स्त्रीलिङ्गम्, स्त्री;
These Also :
ear-splitting;
heart rending;
splitting;
rending;
ripping;
ear splitting;
eminent;
heartbreaking;
poignant;