संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दीक्षा, गुरूमन्त्रः — गुरूमुखात् स्वेष्टदेवमन्त्रग्रहणम्; "यतेर्दीक्षा पितुर्दीक्षा दीक्षा च वनवासिनः।विविक्ताश्रमिणां दीक्षा न सा कल्याणदायिना" (noun)