संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दीपवृक्षः — प्रायः छदस्य शोभार्थे काचादिभिः निर्मितम् उपकरणं यस्मिन् दीपादयः प्रकाशन्ते।; "विश्रामगृहस्य प्रत्येकस्मिन् प्रकोष्ठे दीपवृक्षाः सन्ति।" (noun)