संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दीप्तकेतुः — पौराणिकः राजा।; "दीप्तकेतोः वर्णनं पुराणेषु प्राप्यते।" (noun)

दीप्तकेतुः — दक्षसावर्णेः मनोः पुत्रविशेषः।; "दीप्तकेतोः वर्णनं पुराणेषु अस्ति।" (noun)