संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दीर्घजिह्वः — राक्षसीविशेषः।; "दीर्घजिह्वम् इन्द्रः जघान।" (noun)

दीर्घजिह्वः — राक्षसविशेषः।; "दीर्घजिह्वस्य वर्णनं पुराणेषु अस्ति।" (noun)