संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दीर्घबाहुः — शिवस्य अनुचरः।; "दीर्घबाहोः वर्णनं हरिवंशे अस्ति।" (noun)

दीर्घबाहुः — धृतराष्ट्रस्य पुत्रविशेषः।; "दीर्घबाहोः वर्णनं महाभारते अस्ति।" (noun)

इन्हें भी देखें : वनमानुषः;