संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दीर्घसूत्रता — लाक्षणिकरूपेण तथा च व्यङ्ग्यात्मकरूपेण शासनकार्यस्य सम्पादने निर्णये वा जायमानः विलम्बः।; "दीर्घसूत्रता देशस्य विकासे अवरोधिका भवति।" (noun)

इन्हें भी देखें : विलम्ब, विलम्बनम्, कालयापः, कालक्षेपः, क्षेपः, विकल्पः, दीर्घसूत्रता, दीर्घीकरणम्;