संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दुर्गन्धित — यस्य शरीरात् घर्मस्य दुर्गन्धः प्रसरति।; "दुर्गन्धितस्य पुरुषस्य समीपे मा उपविशतु।" (adjective)

इन्हें भी देखें : अरिमेदः, इरिमेदः, रिमेदः, गोधास्कन्दः, अरिमेदकः, अहिमारः, पूतिमेदः, विट्खदिरः; पर्युषित; दुर्गन्धित, दुर्गन्धयुक्त, दुर्गन्धपूर्ण;