संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दुर्मदः — धृतराष्ट्रपुत्रः।; "दुर्मदस्य वर्णनं महाभारते प्राप्यते।" (noun)

इन्हें भी देखें : स्वैरता, स्वैरिता, दुराग्रहः, निर्बन्धशीम्, अवश्यता, प्रतिनिविष्टता, प्रतीपता, दुरवग्रहः, प्रग्रहः, अविनेयता, दुष्टता, दुर्मदः;