संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दूरनियन्त्रकः — उपकरणविशेषः येन दूरात् एव विशिष्टस्य यन्त्रस्य नियन्त्रणं भवति।; "दूरनियन्त्रकस्य पिञ्जस्य नोदनेन दूरदर्शनसञ्चे चित्रं दृष्टम्।" (noun)