संस्कृत — हिन्दी
दूषणम् — दूषितभवनस्य क्रिया।; "केचन व्याधयः रक्ते जातेन वातपित्तयोः दूषणेन अपि भवन्ति।" (noun)
इन्हें भी देखें :
वायुप्रदूषणम्;
प्रहसनम्, विदूषणम्;
दुर्वचम्, गर्हा, निन्दा, अपभाषणम्, कुवचनम्, दुर्वचनम्, खलोक्तिः, दुरालापः, दुर्वादः, अपवादः, गर्हणम्, परुषोक्तिः, शपनम्, विदूषणम्, अधिक्षेपः;
प्रदूषणम्;