संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

दूषणम् — दूषितभवनस्य क्रिया।; "केचन व्याधयः रक्ते जातेन वातपित्तयोः दूषणेन अपि भवन्ति।" (noun)

इन्हें भी देखें : वायुप्रदूषणम्; प्रहसनम्, विदूषणम्; दुर्वचम्, गर्हा, निन्दा, अपभाषणम्, कुवचनम्, दुर्वचनम्, खलोक्तिः, दुरालापः, दुर्वादः, अपवादः, गर्हणम्, परुषोक्तिः, शपनम्, विदूषणम्, अधिक्षेपः; प्रदूषणम्;