संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

देवकूटः — कुबेरस्य अष्टसु पुत्रेषु एकः।; "कृष्णः देवकूटं जघान।" (noun)

देवकूटः — पुराणेषु वर्णितः एकः पवित्रः आश्रमः।; "देवकूटः वसिष्ठमुनिना आश्रमस्य निकटे आसीत्।" (noun)