संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

देवतरः — एकः पुरुषः ।; "देवतरः शुभ्रादिगणे परिगणितः" (noun)

देवतरः — एकः आचार्यः ।; "देवतरस्य उल्लेखः जैमिनीय-उपनिषदि वर्तते" (noun)