संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


देवनिकाय

देवगण

host or assembly of the gods

शब्द-भेद : पुं.
Monier–Williams

देवनिकाय — {nikāya} m. host or assembly of gods i, 36 i, 4804##heaven, paradise

देवनिकाय — {nikāya} m. host or assembly of gods i, 36 i, 4804##heaven, paradise

इन्हें भी देखें : स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः;