संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

देवनिन्दक — यः देवादयः निन्दति।; "देवनिन्दकः मनुष्यः धर्मस्य आलोचनां करोति।" (adjective)

Monier–Williams

देवनिन्दक — {nindaka} mfn. id##atheist or atheism

देवनिन्दक — {nindaka} mfn. id##atheist or atheism

इन्हें भी देखें : नास्तिकः, अनीश्वरवादी, नास्तिकतावादी, निरीश्वरवादी, देवनिन्दकः, देवनिन्दका, लौकायतिकः, शून्यवादी;