संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

देवरातः — राज्ञः जनकस्य पूर्वजः।; "भगवतः शङ्करस्य पिनाकः इति धनुः इन्द्रः देवराताय ददौ।" (noun)

देवरातः — ज्ञानी ऋषिः।; "देवरातः याज्ञवल्यक्यस्य पिता आसीत्।" (noun)