संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

देवलः — पौराणिकः ऋषिविशेषः।; "देवलस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

इन्हें भी देखें : यज्ञोपवीतम्, यज्ञोपवीतकम्, उपवीतम्, यज्ञसूत्रम्, पवित्रम्, ब्रह्मसूत्रम्, द्विजायनी;