संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

देहली, द्वारपिण्डी — द्वारस्य अधोभागे वर्तमाना काष्ठस्य अथवा अश्मस्य भूमीलग्ना-पट्टिका।; "देहल्याम् आसनम् अशुभं मन्यते।" (noun)

इन्हें भी देखें : देहली, द्वारपिण्डी, अम्बुरः;