संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


दैवदीप

आंख

eye

शब्द-भेद : पुं.
Monier–Williams

दैवदीप — {dīpa} m. 'the heavenly lamp', the eye (cf. {deva-}, {deha-})

दैवदीप — {dīpa} m. 'the heavenly lamp', the eye (cf. {deva-}, {deha-})

इन्हें भी देखें : चक्षुः, लोचनम्, नयनम्, नेत्रम्, ईक्षणम्, अक्षि, दृक्, दृष्टिः, अम्बकम्, दर्शनम्, तपनम्, विलोचनम्, दृशा, वीक्षणम्, प्रेक्षणं, दैवदीपः, देवदीपः, दृशिः, द्शी;