संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


द्युमत्

द्युतिमान्

bright, brilliant

शब्द-भेद : विशे.
संस्कृत — हिन्दी

द्युतिमान् — पौराणिक-व्यक्ति-नाम-विशेषः- द्युतिमान् क्रौञ्च-द्वीप-नरेशस्य पुत्रः आसीत्।; "क्रौञ्च-द्वीप-नरेशस्य प्रियव्रतस्य पुत्रः द्युतिमान् इति नाम्ना प्रसिद्धः।" (noun)

द्युतिमान् — नृपनामविशेषः- द्युतिमान् शाल्वदेशीयः राजा तथा च ऋचीकस्य पिता आसीत्।; "ऋचीकः अवदत्- मुनिवर, वन्देऽहं शाल्वस्य द्युतिमन्तः पुत्रः।" (noun)

द्युतिमान् — पौराणिक-व्यक्ति-नाम-विशेषः- द्युतिमान् स्वयम्भोः मनोः बहुषु पुत्रेषु एकः पुत्रः आसीत्।; "द्युतिमान् स्वायम्भवः आसीत्।" (noun)