संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

द्यूतः, द्यूतम् — अक्षैः सहितं पणं कृत्वा वा खेलनस्य क्रिया।; "अनुसायं ग्रामीणाः द्यूते व्यस्ताः द्रष्टुं शक्यन्ते।" (noun)