संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

द्रविडः — द्रविडदेशस्य निवासी।; "एषः द्रविडानां निवासः अस्ति।" (noun)

द्रविडः — ब्राह्मणेषु एकः विभागः।; "अस्माकं प्राध्यापकः ए.एम्.रावमहोदयः द्रविडः ब्राह्मणः अस्ति।" (noun)

इन्हें भी देखें : द्रविडः, द्रविडप्रान्तः;