संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

द्राक्षारसः — द्राक्षाणां रसः।; "द्राक्षारसः लाभदायकः अस्ति।" (noun)

द्राक्षारसः — द्राक्षाभ्यः निर्मितः सुराविशेषः।; "द्राक्षारसे मद्यसारस्य मात्रा अतीव अल्पा भवति।" (noun)