संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


द्रावक

पत्थर विशेष, विदग्ध चोर

a particular stone, cultured thief

शब्द-भेद : पुं.नपुं.

द्रावक

बहाने वाला

causing to flow or melt

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

द्रावक — menstruum (fluid that dissolves) (Adjective)

Monier–Williams

द्रावक — {drāvaka} mfn. (fr. √2. {dru}, Caus##only ) causing to run##captivating, enchanting##enchanting##m. a pursuer or chaser##a thief##a wit, clever man##a libertine##a loadstone##a flux to assist the fusion of metals##distilled mineral acids##a kind of Rasa or sentiment##({ikā}), f. saliva (as flowing)##n. bee's wax (as melting)##a drug employed in diseases of spleen

द्रावक — {drāvaka} mfn. (fr. √2. {dru}, Caus##only ) causing to run##captivating, enchanting##enchanting##m. a pursuer or chaser##a thief##a wit, clever man##a libertine##a loadstone##a flux to assist the fusion of metals##distilled mineral acids##a kind of Rasa or sentiment##({ikā}), f. saliva (as flowing)##n. bee's wax (as melting)##a drug employed in diseases of spleen

इन्हें भी देखें : द्रावकन्द; द्रावकर; धातुद्रावक; भद्रावकाशा; महाद्रावक; विद्रावक; शङ्खद्रावक; स्वल्पद्रावक; शङ्खद्रावः, शङ्खद्रावकः; तैलकन्दः, भूमुग्दः, द्रावककन्दः; अधःचरः, अपहारकः, अपहारिका, अपहारकम्, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषी, आमोषि, कपाटघ्नः, कपाटघ्ना, कपाटघ्नम्, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चौरः, चोरी, चोरकः, चौरी, चौरिका, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, परास्कन्दी, परास्कन्दि, परिमोषी, परिमोषिः, पटच्चरः, पाट्टचरः, पुरंदरः, प्रचुरः., प्रचुरपुरुषः, प्रतिरोधकः, प्रतिरोधी, बन्दीकारः, मलिम्लुः, मलिम्लुच्, मल्लीकर, माचलः, मीढुष्तमः, मुमुषिषुः, मुष्कः, मूषकः, मोषः, मोषकः, मोष्टा, रजनीचरः, रात्रिचरः, रात्र्याटः, रिक्वान्, रितक्वान्, रिभ्वान्, रिहायः, रेरिहाणः, लटः, लुण्टाकः, वटरः, वनर्गुः, विलोडकः, विलोप्ता, स्तेनः, स्तैन्यः, स्तायुः, स्तेयकृत्, स्तेयकृद्, स्तेयी, स्तौनः, स्त्येनः, स्त्यैनः, स्रोतस्यः, हरिकः, हर्ता, हारकः, हारीतः;

These Also : menstruum (fluid that dissolves);