संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


द्रुम

वृक्ष

tree

शब्द-भेद : पुं.
हिन्दी — अंग्रेजी

द्रुम — root (Verb)

Monier–Williams

द्रुम — {druma} m. a tree &c. (sometimes also any plant##according to some esp. a tree of Indra's paradise = {pārijāta})##N. of a prince of the Kim-purushas##of a son of Kṛishṇa and Ruhmiṇi##({ā}), f. N. of a river, VP'

द्रुम — {druma} m. a tree &c. (sometimes also any plant##according to some esp. a tree of Indra's paradise = {pārijāta})##N. of a prince of the Kim-purushas##of a son of Kṛishṇa and Ruhmiṇi##({ā}), f. N. of a river, VP'

इन्हें भी देखें : असितद्रुम; इन्द्रद्रुम; ककुद्द्रुम; कण्टकद्रुम; कपिलद्रुम; करद्रुम; कलिद्रुम; कल्पद्रुम; अश्वकर्णः, जरणद्रुमः, तार्क्ष्यप्रसवः, शस्यसंबरणः, धन्यः, दीर्घपर्णः, कुशकः, कौशिकः; द्रुमिलः; गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः; कुटजः, शक्रः, वत्सकः, गिरिमल्लिका, कौटजः, वृक्षकः, शक्रपर्यायः, काही, कालिङ्गः, मल्लिकापुष्पः, प्रावृष्यः, शत्रुपादपः, वरतिक्तः, यवफलः, सङ्ग्राही, पाण्डुरद्रुमः, प्रावृषेण्यः, महागन्धः, पाण्डरः;

These Also : coral; root;