संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


द्रोहिन्

ठाह करने वाला

envious

शब्द-भेद : विशे.
संस्कृत — हिन्दी

द्रोहिन् — यः द्रोहं करोति।; "द्रोहिणां जनानां कारणात् एव देशे असुरक्षितता वर्तते।" (adjective)

Monier–Williams

द्रोहिन् — {droḍhin} mfn. hurting, harming##perfidious against, hostile to (gen. or comp.) &c

द्रोहिन् — {droḍhin} mfn. hurting, harming##perfidious against, hostile to (gen. or comp.) &c

इन्हें भी देखें : अद्रोहिन्; आत्मद्रोहिन्; धर्मद्रोहिन्; पितृद्रोहिन्; भार्याद्रोहिन्; मित्रद्रोहिन्; जावियानगरम्; स्वदेशशत्रुः, स्वदेशघातकः, राजद्रोहिन्, विश्वासघातकः; राजद्रोहिन्; विद्रोहिन्; देशद्रोहिन्, राष्ट्रद्रोहिन्; द्रोहिन्, निष्ठाहीन, विश्वासघातिन्, अभक्त, अभक्तिमान्, क्षीणभक्ति, भक्तिहीन, विश्रम्भघातिन्, भक्तिघातिन्;