द्रोहिन्
ठाह करने वाला
envious
संस्कृत — हिन्दी
द्रोहिन् — यः द्रोहं करोति।; "द्रोहिणां जनानां कारणात् एव देशे असुरक्षितता वर्तते।" (adjective)
Monier–Williams
द्रोहिन् — {droḍhin} mfn. hurting, harming##perfidious against, hostile to (gen. or comp.) &c
द्रोहिन् — {droḍhin} mfn. hurting, harming##perfidious against, hostile to (gen. or comp.) &c
इन्हें भी देखें :
अद्रोहिन्;
आत्मद्रोहिन्;
धर्मद्रोहिन्;
पितृद्रोहिन्;
भार्याद्रोहिन्;
मित्रद्रोहिन्;
जावियानगरम्;
स्वदेशशत्रुः, स्वदेशघातकः, राजद्रोहिन्, विश्वासघातकः;
राजद्रोहिन्;
विद्रोहिन्;
देशद्रोहिन्, राष्ट्रद्रोहिन्;
द्रोहिन्, निष्ठाहीन, विश्वासघातिन्, अभक्त, अभक्तिमान्, क्षीणभक्ति, भक्तिहीन, विश्रम्भघातिन्, भक्तिघातिन्;