संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


द्विरेफ

भ्रमर

bee

शब्द-भेद : पुं.
Monier–Williams

द्विरेफ — {repha} m. shaped like 2 r's or having 2 r's in its name ({bhramara})?', a large black bee &c##{-gaṇa-saṃkulā} f. Rosa Glanulifera##{-gaṇa-sammitā} f. a kind of rose##{-caya} m. (cf. Caurap.), {-mālā} f. (cf. Kum.), {vṛnda} n. (cf. MW.), a flight or swarm of bees

द्विरेफ — {repha} m. shaped like 2 r's or having 2 r's in its name ({bhramara})?', a large black bee &c##{-gaṇa-saṃkulā} f. Rosa Glanulifera##{-gaṇa-sammitā} f. a kind of rose##{-caya} m. (cf. Caurap.), {-mālā} f. (cf. Kum.), {vṛnda} n. (cf. MW.), a flight or swarm of bees

इन्हें भी देखें : भ्रमरः, द्विरेफः, मधुव्रतः, मधुकरः, मधुलिट्, मधुपः, अलिः, अली, पुष्पलिट्, भृङ्गः, षट्पदः, कलालापकः, शिलीमुखः, पुष्पन्धयः, मधुकृत्, द्विपः, भसरः, चञ्चरिकः, सुकाण्डी, मधुलोलुपः, मधुमारकः, इन्दिन्दिरः, मधुपरः, लम्बः, पुष्पकीटः, मधुसूदनः, भृङ्गराजः, मधुलेही, रेणुवासः, कामुकः, कलिङ्गपक्षी, मार्कवः, भृङ्गरजः, अङ्गार्कः, भृङ्गारः;