संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

धनप्रेषः, धनादेशः — अन्यस्मिन् स्थाने निवासिने मनुष्याय पत्रालयात् प्रेष्यमाणस्य धनप्रत्यर्पणस्य लिखितः आदेशः।; "प्रत्येकस्मिन् मासे रामः एकसहस्त्ररूप्यकस्य धनप्रेषं प्रेषयति।" (noun)