संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

धनस्यूतः — स्यूतविशेषः यस्मिन् धनम् व्यक्तिगतानि वस्तूनि च स्थाप्यन्ते यस्याः उपयोगः विशेषतः स्त्रियः कुर्वन्ति यस्मिन् आसञ्जनं च वर्तते।; "शीला धनस्यूते दर्पणं कङ्कतं च स्थापयति।" (noun)

धनस्यूतः — सः लघुस्यूतः यस्मिन् नैके सम्पूटाः सन्ति।; "मम धनस्यूते शतरूप्यकाणि सन्ति।" (noun)