संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

धनादेशः — निर्दिष्टाय मनुष्याय धनं दातुं वित्तकोशे दत्तः लिखितः आदेशः।; "अहं काले धनादेशं प्राप्तवान्।" (noun)

इन्हें भी देखें : धनप्रेषः, धनादेशः; धनादेश;