धर्माधिकरण
न्यायालय, कचहरी
court
Monier–Williams
धर्माधिकरण — {dharmâdhikaraṇa} n. administration or court of Justice ({-sthāna} n. a law. court )##m. a judge, magistrate
इन्हें भी देखें :
सदः, धर्मसभा, राजद्वारम्, व्यवहारमण्डपः, विचारस्थानम्, धर्माधिकरणम्;
धर्मसभा, राजद्वारम्, व्यवहारमण्डपः, विचारस्थानम्, धर्माधिकरणम्, सदः;
धर्माध्यक्षः, धर्माधिकारी, न्यायाधीशः, न्यायाधिपतिः, विचारकर्ता, विचारकः, दण्डनायकः, व्यवहर्ता, अक्षदर्शकः, आक्षपाचिकः, स्थेयः, आधिकरणिकः, निर्णेता, निर्णयकारः;