संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

धिक्कारः, कुत्सा, निन्दा — निर्भर्त्सनस्य क्रिया।; "यः धनार्थे राष्ट्रेण सह विश्वासघातं करोति तस्य धिक्कारः अस्तु।" (noun)