Monier–Williams
धूपिक — {dhūḍpika} m. preparer of incense, perfumer
इन्हें भी देखें :
धूमिका, धूपिका, खबाष्पः, कुञ्झटिका, कुञ्झटिः, हिमञ्झतिः, कूहा, कुहेलिका, कुहेली, कुहेडिका, कुहेडी, रुभेटी, रतान्ध्री, नभोरेणुः;
धूमः, धूमिका, धूपः, धूपिका, दहनकेतनः, मरुद्वाहः, करमालः, खतमालः, व्यामः, अग्निबाहुः, अग्निवाहः, अम्भःसूः, ऋजीकः, कचमालः, जीमूतवाही, खतमालः, भम्भः, मरुद्वाहः, मेचकः, स्तरी, सुपर्वा, शिखिध्वजः;
धूमिका, धूलिका, धूपिका, शीकरः, खबाष्पः, मृगतृष्णा, मृगतृषा, मृगतृट्, कूहा, कुहेडिका, कुझटिका, कुझटिः, हिमझतिः, रुभेटिः, धूममहिषी;