धूमपानम् — सुश्रुतानुसारेण विशिष्टानां भेषजानां धूमस्य नलिकया पीडितेन कृतं सेवनम्।; "पीडितः धूमपानेन लाभम् अन्वभवत्।" (noun)
धूमपानम् — मत्ततायै तमाखोः प्रज्वलनेन वारंवारं तस्य धूमस्य चोषणस्य निष्कासनस्य च क्रिया।; "धूमपानम् आरोग्यार्थं हानिकारकम् अस्ति।" (noun)