संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

धूम्रवर्णः — सः वर्णः यस्य जम्बुफलस्य वर्णसदृशः नीलवर्णः तथा च यस्मिन् रक्तवर्णस्य आधिक्यम् अस्ति।; "चित्रकारस्य आलेख्ये धूम्रवर्णस्य आधिक्यम् अस्ति।" (noun)

इन्हें भी देखें : धूम्रवर्णीय;