ध्यानम्, ध्यानयोगः — धारणाविषये एकप्रत्ययसन्ततिः अथवा अद्वितीयवस्तूनि विच्छिद्य विच्छद्य आन्तरेन्द्रियवृत्तिप्रवाहरूपा समाधेः पूर्वावस्था।; महात्मा ध्याने लीनः।/ "प्राणायामैर् द्वादशभिर् यावत्कालो हृतो भवेत्। यस् तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत्। तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः॥ (noun)