ध्रुवीकरणम् — सा घटना यस्यां प्रकाशस्य अन्यस्य विकिरणस्य वा किरणाः कम्पनस्य दिशम् अभि प्रतिबध्यन्ते।; "बहुतरङ्गग्राहकेन विद्युच्चुम्बकीयानां तरङ्गाणां ध्रुवीकरणं क्रियते।" (noun)
ध्रुवीकरणम् — ध्रुवीयतायाः ध्रुवीयतादानस्य वा अवस्था।; "चुम्बकीयेन उद्दीपनेन मस्तिष्कस्य तन्त्रिकाकोशिकानां ध्रुवीकरणं समाप्य पार्किंसनव्याधेः उपचाराः क्रियन्ते।" (noun)