संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ध्वान्तः — पवनदेवविशेषः।; "ध्वान्तस्य वर्णनं पुराणेषु अस्ति।" (noun)

ध्वान्तः — नरकविशेषः।; "ध्वान्तस्य वर्णनं धर्मग्रन्थेषु अस्ति।" (noun)

ध्वान्तः — एकः वातः ।; "ध्वान्तस्य उल्लेखः तैत्तिरीयसंहितायां वर्तते" (noun)